बालमोदिनी

एकदा अङ्गिरसस्य पुत्रस्य कवेः समीपं तस्य मातुलः पितृव्यः इत्यादयः सर्वे वृद्धाः गत्वा 'भवान् तु अस्माकं पुत्रः इव । अस्माकं वेदाध्ययनं कारयतु' इति अवदन् । ततः कविना वृद्धवर्गाय वेदाध्यापनम् आरब्धम् । कदाचित् पाठनावसरे कविना उक्तम् 'हे पुत्राः! मह्यं जलम् आनयन्तु' इति । तं सम्बोधनं श्रुत्वा खिन्नाः वृद्धजनाः देवनां समीपं गतवन्तः । देवाः अवदन् 'अज्ञानी मनुष्यः बालः एव । वेदज्ञः एव पिता इति शास्त्रं निर्दिशति । 'विप्राणां ज्ञानतो ज्येष्ठत्वम्' इति वचनानुसारं ज्ञानस्य कारणतः भवदपेक्षया ज्येष्ठः अस्ति कविः एव । अतः तस्य व्यवहारः उचितः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, the elderly relatives of Kavi, the son of Angiras, approached him and said, "You are like a son to us. Please teach us the Vedas". Accepting their request, Kavi began instructing them. One day, during a lesson, Kavi addressed them as 'sons' and asked them to bring him water. Hearing this, the elders felt hurt and sought guidance from the gods. The gods explained, "An ignorant person is like a child, while a learned one is considered a father. The scriptures declare that wisdom determines seniority—'Among Brahmins, knowledge makes one superior.' Since Kavi possesses greater knowledge than you, his behavior is appropriate".

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.