बालमोदिनी

वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा सः ब्राह्मणः गङ्गामात्रे अर्पितवान् तदा गङ्गामाता सुवर्णकङ्कणमेकं रूयिदासाय दीयताम् इति ब्राह्मणस्य हस्ते अधत्त । किन्तु दुराशां प्राप्तवता ब्राह्मणेन तत् कङ्कणं राजगृहं विक्रेतुं नीतम्, । संशयं प्राप्तवान् राजा यदा एतादृशम् अन्यत् कङ्कणम् आनय इति अवदत् तदा भीत्या सः प्रवृत्तं‌ सर्वम् अवदत् । तदा राजा रूयिदासम् आहूय 'यदि भवान् गङ्गामातुः पुत्रः इति सत्यं चेत् एतत्सदृशम् अन्यत् कङ्कणम् आनीय ददातु' इति अवदत् । रूयिदासः गङ्गामातरं मनसि ध्यायन् पादरक्षाशुद्धीकरणनिमित्तं स्थापितस्य जलकरण्डकस्य अन्तः हस्तं प्रसारितवान् । अनुक्षणम् अन्यत् कङ्कणं प्राप्य महाराजाय यच्छन् अवदत् 'अन्तरङ्गं यदि निर्मलं स्यात् तर्हि यत्र कुत्रापि गङ्गा द्रष्टुं शक्या' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, in Varanasi near the banks of the Ganga, a devotee named Ruyidas was busy stitching torn footwear. He could not find time to take a bath in the Ganga, so he gave a coin to a Brahmin and asked him to offer it to Mother Ganga on his behalf. When the Brahmin made the offering, Mother Ganga placed a golden bracelet in his hand, asking him to give it to Ruyidas. But the Brahmin, overcome by greed, took the bracelet to the royal palace to sell it. The king became suspicious and asked him to bring another bracelet like it. Frightened, the Brahmin confessed everything. The king then summoned Ruyidas and said, “If you are truly the son of Mother Ganga, bring another bracelet like this.” Ruyidas, meditating on Mother Ganga, dipped his hand into the water kept for cleaning shoes. Instantly, he received another bracelet and offered it to the king, saying, “If the heart is pure, Ganga can be seen anywhere.”

What is बालमोदिनी?

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.